शार्ङिन् શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शार्ङि
शार्ङिणी
शार्ङीणि
સંબોધન
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
દ્વિતીયા
शार्ङि
शार्ङिणी
शार्ङीणि
તૃતીયા
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
ચતુર્થી
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
પંચમી
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
ષષ્ઠી
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
સપ્તમી
शार्ङिणि
शार्ङिणोः
शार्ङिषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शार्ङि
शार्ङिणी
शार्ङीणि
સંબોધન
शार्ङि / शार्ङिन्
शार्ङिणी
शार्ङीणि
દ્વિતીયા
शार्ङि
शार्ङिणी
शार्ङीणि
તૃતીયા
शार्ङिणा
शार्ङिभ्याम्
शार्ङिभिः
ચતુર્થી
शार्ङिणे
शार्ङिभ्याम्
शार्ङिभ्यः
પંચમી
शार्ङिणः
शार्ङिभ्याम्
शार्ङिभ्यः
ષષ્ઠી
शार्ङिणः
शार्ङिणोः
शार्ङिणाम्
સપ્તમી
शार्ङिणि
शार्ङिणोः
शार्ङिषु


અન્ય