शारत्की ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शारत्की
शारत्क्यौ
शारत्क्यः
സംബോധന
शारत्कि
शारत्क्यौ
शारत्क्यः
ദ്വിതീയാ
शारत्कीम्
शारत्क्यौ
शारत्कीः
തൃതീയാ
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
ചതുർഥീ
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
പഞ്ചമീ
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
ഷഷ്ഠീ
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
സപ്തമീ
शारत्क्याम्
शारत्क्योः
शारत्कीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शारत्की
शारत्क्यौ
शारत्क्यः
സംബോധന
शारत्कि
शारत्क्यौ
शारत्क्यः
ദ്വിതീയാ
शारत्कीम्
शारत्क्यौ
शारत्कीः
തൃതീയാ
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
ചതുർഥീ
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
പഞ്ചമീ
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
ഷഷ്ഠീ
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
സപ്തമീ
शारत्क्याम्
शारत्क्योः
शारत्कीषु


മറ്റുള്ളവ