शारत्की શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शारत्की
शारत्क्यौ
शारत्क्यः
સંબોધન
शारत्कि
शारत्क्यौ
शारत्क्यः
દ્વિતીયા
शारत्कीम्
शारत्क्यौ
शारत्कीः
તૃતીયા
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
ચતુર્થી
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
પંચમી
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
ષષ્ઠી
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
સપ્તમી
शारत्क्याम्
शारत्क्योः
शारत्कीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शारत्की
शारत्क्यौ
शारत्क्यः
સંબોધન
शारत्कि
शारत्क्यौ
शारत्क्यः
દ્વિતીયા
शारत्कीम्
शारत्क्यौ
शारत्कीः
તૃતીયા
शारत्क्या
शारत्कीभ्याम्
शारत्कीभिः
ચતુર્થી
शारत्क्यै
शारत्कीभ्याम्
शारत्कीभ्यः
પંચમી
शारत्क्याः
शारत्कीभ्याम्
शारत्कीभ्यः
ષષ્ઠી
शारत्क्याः
शारत्क्योः
शारत्कीनाम्
સપ્તમી
शारत्क्याम्
शारत्क्योः
शारत्कीषु


અન્ય