शाबरजम्बुकी શબ્દ રૂપ

(સ્ત્રીલિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
સંબોધન
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
દ્વિતીયા
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
તૃતીયા
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
ચતુર્થી
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
પંચમી
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ષષ્ઠી
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
સપ્તમી
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
સંબોધન
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
દ્વિતીયા
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
તૃતીયા
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
ચતુર્થી
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
પંચમી
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ષષ્ઠી
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
સપ્તમી
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु


અન્ય