शाबरजम्बुकी শব্দ ৰূপ

(স্ত্ৰীলিংগ)
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
সম্বোধন
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
দ্বিতীয়া
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
তৃতীয়া
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
চতুৰ্থী
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
পঞ্চমী
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ষষ্ঠী
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
সপ্তমী
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
शाबरजम्बुकी
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
সম্বোধন
शाबरजम्बुकि
शाबरजम्बुक्यौ
शाबरजम्बुक्यः
দ্বিতীয়া
शाबरजम्बुकीम्
शाबरजम्बुक्यौ
शाबरजम्बुकीः
তৃতীয়া
शाबरजम्बुक्या
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभिः
চতুৰ্থী
शाबरजम्बुक्यै
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
পঞ্চমী
शाबरजम्बुक्याः
शाबरजम्बुकीभ्याम्
शाबरजम्बुकीभ्यः
ষষ্ঠী
शाबरजम्बुक्याः
शाबरजम्बुक्योः
शाबरजम्बुकीनाम्
সপ্তমী
शाबरजम्बुक्याम्
शाबरजम्बुक्योः
शाबरजम्बुकीषु


অন্য