शर्वर ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शर्वरम्
शर्वरे
शर्वराणि
സംബോധന
शर्वर
शर्वरे
शर्वराणि
ദ്വിതീയാ
शर्वरम्
शर्वरे
शर्वराणि
തൃതീയാ
शर्वरेण
शर्वराभ्याम्
शर्वरैः
ചതുർഥീ
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
പഞ്ചമീ
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
ഷഷ്ഠീ
शर्वरस्य
शर्वरयोः
शर्वराणाम्
സപ്തമീ
शर्वरे
शर्वरयोः
शर्वरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शर्वरम्
शर्वरे
शर्वराणि
സംബോധന
शर्वर
शर्वरे
शर्वराणि
ദ്വിതീയാ
शर्वरम्
शर्वरे
शर्वराणि
തൃതീയാ
शर्वरेण
शर्वराभ्याम्
शर्वरैः
ചതുർഥീ
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
പഞ്ചമീ
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
ഷഷ്ഠീ
शर्वरस्य
शर्वरयोः
शर्वराणाम्
സപ്തമീ
शर्वरे
शर्वरयोः
शर्वरेषु