शर्वर શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शर्वरम्
शर्वरे
शर्वराणि
સંબોધન
शर्वर
शर्वरे
शर्वराणि
દ્વિતીયા
शर्वरम्
शर्वरे
शर्वराणि
તૃતીયા
शर्वरेण
शर्वराभ्याम्
शर्वरैः
ચતુર્થી
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
પંચમી
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
ષષ્ઠી
शर्वरस्य
शर्वरयोः
शर्वराणाम्
સપ્તમી
शर्वरे
शर्वरयोः
शर्वरेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शर्वरम्
शर्वरे
शर्वराणि
સંબોધન
शर्वर
शर्वरे
शर्वराणि
દ્વિતીયા
शर्वरम्
शर्वरे
शर्वराणि
તૃતીયા
शर्वरेण
शर्वराभ्याम्
शर्वरैः
ચતુર્થી
शर्वराय
शर्वराभ्याम्
शर्वरेभ्यः
પંચમી
शर्वरात् / शर्वराद्
शर्वराभ्याम्
शर्वरेभ्यः
ષષ્ઠી
शर्वरस्य
शर्वरयोः
शर्वराणाम्
સપ્તમી
शर्वरे
शर्वरयोः
शर्वरेषु