शर्करीय શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शर्करीयम्
शर्करीये
शर्करीयाणि
સંબોધન
शर्करीय
शर्करीये
शर्करीयाणि
દ્વિતીયા
शर्करीयम्
शर्करीये
शर्करीयाणि
તૃતીયા
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
ચતુર્થી
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
પંચમી
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
ષષ્ઠી
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
સપ્તમી
शर्करीये
शर्करीययोः
शर्करीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शर्करीयम्
शर्करीये
शर्करीयाणि
સંબોધન
शर्करीय
शर्करीये
शर्करीयाणि
દ્વિતીયા
शर्करीयम्
शर्करीये
शर्करीयाणि
તૃતીયા
शर्करीयेण
शर्करीयाभ्याम्
शर्करीयैः
ચતુર્થી
शर्करीयाय
शर्करीयाभ्याम्
शर्करीयेभ्यः
પંચમી
शर्करीयात् / शर्करीयाद्
शर्करीयाभ्याम्
शर्करीयेभ्यः
ષષ્ઠી
शर्करीयस्य
शर्करीययोः
शर्करीयाणाम्
સપ્તમી
शर्करीये
शर्करीययोः
शर्करीयेषु


અન્ય