शयितृ ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शयिता
शयितारौ
शयितारः
സംബോധന
शयितः
शयितारौ
शयितारः
ദ്വിതീയാ
शयितारम्
शयितारौ
शयितॄन्
തൃതീയാ
शयित्रा
शयितृभ्याम्
शयितृभिः
ചതുർഥീ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
പഞ്ചമീ
शयितुः
शयितृभ्याम्
शयितृभ्यः
ഷഷ്ഠീ
शयितुः
शयित्रोः
शयितॄणाम्
സപ്തമീ
शयितरि
शयित्रोः
शयितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शयिता
शयितारौ
शयितारः
സംബോധന
शयितः
शयितारौ
शयितारः
ദ്വിതീയാ
शयितारम्
शयितारौ
शयितॄन्
തൃതീയാ
शयित्रा
शयितृभ्याम्
शयितृभिः
ചതുർഥീ
शयित्रे
शयितृभ्याम्
शयितृभ्यः
പഞ്ചമീ
शयितुः
शयितृभ्याम्
शयितृभ्यः
ഷഷ്ഠീ
शयितुः
शयित्रोः
शयितॄणाम्
സപ്തമീ
शयितरि
शयित्रोः
शयितृषु


മറ്റുള്ളവ