शयितृ શબ્દ રૂપ

(પુલ્લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शयिता
शयितारौ
शयितारः
સંબોધન
शयितः
शयितारौ
शयितारः
દ્વિતીયા
शयितारम्
शयितारौ
शयितॄन्
તૃતીયા
शयित्रा
शयितृभ्याम्
शयितृभिः
ચતુર્થી
शयित्रे
शयितृभ्याम्
शयितृभ्यः
પંચમી
शयितुः
शयितृभ्याम्
शयितृभ्यः
ષષ્ઠી
शयितुः
शयित्रोः
शयितॄणाम्
સપ્તમી
शयितरि
शयित्रोः
शयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शयिता
शयितारौ
शयितारः
સંબોધન
शयितः
शयितारौ
शयितारः
દ્વિતીયા
शयितारम्
शयितारौ
शयितॄन्
તૃતીયા
शयित्रा
शयितृभ्याम्
शयितृभिः
ચતુર્થી
शयित्रे
शयितृभ्याम्
शयितृभ्यः
પંચમી
शयितुः
शयितृभ्याम्
शयितृभ्यः
ષષ્ઠી
शयितुः
शयित्रोः
शयितॄणाम्
સપ્તમી
शयितरि
शयित्रोः
शयितृषु


અન્ય