शयितृ শব্দ ৰূপ

(পুংলিংগ )
 
 
 
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
शयिता
शयितारौ
शयितारः
সম্বোধন
शयितः
शयितारौ
शयितारः
দ্বিতীয়া
शयितारम्
शयितारौ
शयितॄन्
তৃতীয়া
शयित्रा
शयितृभ्याम्
शयितृभिः
চতুৰ্থী
शयित्रे
शयितृभ्याम्
शयितृभ्यः
পঞ্চমী
शयितुः
शयितृभ्याम्
शयितृभ्यः
ষষ্ঠী
शयितुः
शयित्रोः
शयितॄणाम्
সপ্তমী
शयितरि
शयित्रोः
शयितृषु
 
এক.
দ্ৱি
বহু.
প্ৰথমা
शयिता
शयितारौ
शयितारः
সম্বোধন
शयितः
शयितारौ
शयितारः
দ্বিতীয়া
शयितारम्
शयितारौ
शयितॄन्
তৃতীয়া
शयित्रा
शयितृभ्याम्
शयितृभिः
চতুৰ্থী
शयित्रे
शयितृभ्याम्
शयितृभ्यः
পঞ্চমী
शयितुः
शयितृभ्याम्
शयितृभ्यः
ষষ্ঠী
शयितुः
शयित्रोः
शयितॄणाम्
সপ্তমী
शयितरि
शयित्रोः
शयितृषु


অন্য