शयितृ ശബ്ദ രൂപ്

(ന്യൂറ്റർ)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शयितृ
शयितृणी
शयितॄणि
സംബോധന
शयितः / शयितृ
शयितृणी
शयितॄणि
ദ്വിതീയാ
शयितृ
शयितृणी
शयितॄणि
തൃതീയാ
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ചതുർഥീ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
പഞ്ചമീ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ഷഷ്ഠീ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
സപ്തമീ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शयितृ
शयितृणी
शयितॄणि
സംബോധന
शयितः / शयितृ
शयितृणी
शयितॄणि
ദ്വിതീയാ
शयितृ
शयितृणी
शयितॄणि
തൃതീയാ
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ചതുർഥീ
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
പഞ്ചമീ
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ഷഷ്ഠീ
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
സപ്തമീ
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


മറ്റുള്ളവ