शयितृ શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शयितृ
शयितृणी
शयितॄणि
સંબોધન
शयितः / शयितृ
शयितृणी
शयितॄणि
દ્વિતીયા
शयितृ
शयितृणी
शयितॄणि
તૃતીયા
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ચતુર્થી
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
પંચમી
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ષષ્ઠી
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
સપ્તમી
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शयितृ
शयितृणी
शयितॄणि
સંબોધન
शयितः / शयितृ
शयितृणी
शयितॄणि
દ્વિતીયા
शयितृ
शयितृणी
शयितॄणि
તૃતીયા
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
ચતુર્થી
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
પંચમી
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
ષષ્ઠી
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
સપ્તમી
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


અન્ય