शयितृ Shabd Roop

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयितृ
शयितृणी
शयितॄणि
सम्बोधन
शयितः / शयितृ
शयितृणी
शयितॄणि
द्वितीया
शयितृ
शयितृणी
शयितॄणि
तृतीया
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
चतुर्थी
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
पञ्चमी
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
षष्ठी
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
सप्तमी
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु
 
एक
द्वि
बहु
प्रथमा
शयितृ
शयितृणी
शयितॄणि
सम्बोधन
शयितः / शयितृ
शयितृणी
शयितॄणि
द्वितीया
शयितृ
शयितृणी
शयितॄणि
तृतीया
शयित्रा / शयितृणा
शयितृभ्याम्
शयितृभिः
चतुर्थी
शयित्रे / शयितृणे
शयितृभ्याम्
शयितृभ्यः
पञ्चमी
शयितुः / शयितृणः
शयितृभ्याम्
शयितृभ्यः
षष्ठी
शयितुः / शयितृणः
शयित्रोः / शयितृणोः
शयितॄणाम्
सप्तमी
शयितरि / शयितृणि
शयित्रोः / शयितृणोः
शयितृषु


Others