शयितृ Shabd Roop

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शयिता
शयितारौ
शयितारः
सम्बोधन
शयितः
शयितारौ
शयितारः
द्वितीया
शयितारम्
शयितारौ
शयितॄन्
तृतीया
शयित्रा
शयितृभ्याम्
शयितृभिः
चतुर्थी
शयित्रे
शयितृभ्याम्
शयितृभ्यः
पञ्चमी
शयितुः
शयितृभ्याम्
शयितृभ्यः
षष्ठी
शयितुः
शयित्रोः
शयितॄणाम्
सप्तमी
शयितरि
शयित्रोः
शयितृषु
 
एक
द्वि
बहु
प्रथमा
शयिता
शयितारौ
शयितारः
सम्बोधन
शयितः
शयितारौ
शयितारः
द्वितीया
शयितारम्
शयितारौ
शयितॄन्
तृतीया
शयित्रा
शयितृभ्याम्
शयितृभिः
चतुर्थी
शयित्रे
शयितृभ्याम्
शयितृभ्यः
पञ्चमी
शयितुः
शयितृभ्याम्
शयितृभ्यः
षष्ठी
शयितुः
शयित्रोः
शयितॄणाम्
सप्तमी
शयितरि
शयित्रोः
शयितृषु


Others