शयितव्य શબ્દ રૂપ

(નપુંસક લિંગ)
 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
शयितव्यम्
शयितव्ये
शयितव्यानि
સંબોધન
शयितव्य
शयितव्ये
शयितव्यानि
દ્વિતીયા
शयितव्यम्
शयितव्ये
शयितव्यानि
તૃતીયા
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
ચતુર્થી
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
પંચમી
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ષષ્ઠી
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
સપ્તમી
शयितव्ये
शयितव्ययोः
शयितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
शयितव्यम्
शयितव्ये
शयितव्यानि
સંબોધન
शयितव्य
शयितव्ये
शयितव्यानि
દ્વિતીયા
शयितव्यम्
शयितव्ये
शयितव्यानि
તૃતીયા
शयितव्येन
शयितव्याभ्याम्
शयितव्यैः
ચતુર્થી
शयितव्याय
शयितव्याभ्याम्
शयितव्येभ्यः
પંચમી
शयितव्यात् / शयितव्याद्
शयितव्याभ्याम्
शयितव्येभ्यः
ષષ્ઠી
शयितव्यस्य
शयितव्ययोः
शयितव्यानाम्
સપ્તમી
शयितव्ये
शयितव्ययोः
शयितव्येषु


અન્ય