शतावरी ശബ്ദ രൂപ്

(സ്ത്രീലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
शतावरी
शतावर्यौ
शतावर्यः
സംബോധന
शतावरि
शतावर्यौ
शतावर्यः
ദ്വിതീയാ
शतावरीम्
शतावर्यौ
शतावरीः
തൃതീയാ
शतावर्या
शतावरीभ्याम्
शतावरीभिः
ചതുർഥീ
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
പഞ്ചമീ
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
ഷഷ്ഠീ
शतावर्याः
शतावर्योः
शतावरीणाम्
സപ്തമീ
शतावर्याम्
शतावर्योः
शतावरीषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
शतावरी
शतावर्यौ
शतावर्यः
സംബോധന
शतावरि
शतावर्यौ
शतावर्यः
ദ്വിതീയാ
शतावरीम्
शतावर्यौ
शतावरीः
തൃതീയാ
शतावर्या
शतावरीभ्याम्
शतावरीभिः
ചതുർഥീ
शतावर्यै
शतावरीभ्याम्
शतावरीभ्यः
പഞ്ചമീ
शतावर्याः
शतावरीभ्याम्
शतावरीभ्यः
ഷഷ്ഠീ
शतावर्याः
शतावर्योः
शतावरीणाम्
സപ്തമീ
शतावर्याम्
शतावर्योः
शतावरीषु