व्रैह શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रैहः
व्रैहौ
व्रैहाः
સંબોધન
व्रैह
व्रैहौ
व्रैहाः
દ્વિતીયા
व्रैहम्
व्रैहौ
व्रैहान्
તૃતીયા
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
ચતુર્થી
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
પંચમી
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
ષષ્ઠી
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
સપ્તમી
व्रैहे
व्रैहयोः
व्रैहेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्रैहः
व्रैहौ
व्रैहाः
સંબોધન
व्रैह
व्रैहौ
व्रैहाः
દ્વિતીયા
व्रैहम्
व्रैहौ
व्रैहान्
તૃતીયા
व्रैहेण
व्रैहाभ्याम्
व्रैहैः
ચતુર્થી
व्रैहाय
व्रैहाभ्याम्
व्रैहेभ्यः
પંચમી
व्रैहात् / व्रैहाद्
व्रैहाभ्याम्
व्रैहेभ्यः
ષષ્ઠી
व्रैहस्य
व्रैहयोः
व्रैहाणाम्
સપ્તમી
व्रैहे
व्रैहयोः
व्रैहेषु
અન્ય