व्रूस्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रूस्यः
व्रूस्यौ
व्रूस्याः
સંબોધન
व्रूस्य
व्रूस्यौ
व्रूस्याः
દ્વિતીયા
व्रूस्यम्
व्रूस्यौ
व्रूस्यान्
તૃતીયા
व्रूस्येन
व्रूस्याभ्याम्
व्रूस्यैः
ચતુર્થી
व्रूस्याय
व्रूस्याभ्याम्
व्रूस्येभ्यः
પંચમી
व्रूस्यात् / व्रूस्याद्
व्रूस्याभ्याम्
व्रूस्येभ्यः
ષષ્ઠી
व्रूस्यस्य
व्रूस्ययोः
व्रूस्यानाम्
સપ્તમી
व्रूस्ये
व्रूस्ययोः
व्रूस्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रूस्यः
व्रूस्यौ
व्रूस्याः
સંબોધન
व्रूस्य
व्रूस्यौ
व्रूस्याः
દ્વિતીયા
व्रूस्यम्
व्रूस्यौ
व्रूस्यान्
તૃતીયા
व्रूस्येन
व्रूस्याभ्याम्
व्रूस्यैः
ચતુર્થી
व्रूस्याय
व्रूस्याभ्याम्
व्रूस्येभ्यः
પંચમી
व्रूस्यात् / व्रूस्याद्
व्रूस्याभ्याम्
व्रूस्येभ्यः
ષષ્ઠી
व्रूस्यस्य
व्रूस्ययोः
व्रूस्यानाम्
સપ્તમી
व्रूस्ये
व्रूस्ययोः
व्रूस्येषु


અન્ય