व्रूसक ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रूसकः
व्रूसकौ
व्रूसकाः
സംബോധന
व्रूसक
व्रूसकौ
व्रूसकाः
ദ്വിതീയാ
व्रूसकम्
व्रूसकौ
व्रूसकान्
തൃതീയാ
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
ചതുർഥീ
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
പഞ്ചമീ
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
ഷഷ്ഠീ
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
സപ്തമീ
व्रूसके
व्रूसकयोः
व्रूसकेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रूसकः
व्रूसकौ
व्रूसकाः
സംബോധന
व्रूसक
व्रूसकौ
व्रूसकाः
ദ്വിതീയാ
व्रूसकम्
व्रूसकौ
व्रूसकान्
തൃതീയാ
व्रूसकेन
व्रूसकाभ्याम्
व्रूसकैः
ചതുർഥീ
व्रूसकाय
व्रूसकाभ्याम्
व्रूसकेभ्यः
പഞ്ചമീ
व्रूसकात् / व्रूसकाद्
व्रूसकाभ्याम्
व्रूसकेभ्यः
ഷഷ്ഠീ
व्रूसकस्य
व्रूसकयोः
व्रूसकानाम्
സപ്തമീ
व्रूसके
व्रूसकयोः
व्रूसकेषु
മറ്റുള്ളവ