व्रूषित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रूषितः
व्रूषितौ
व्रूषिताः
સંબોધન
व्रूषित
व्रूषितौ
व्रूषिताः
દ્વિતીયા
व्रूषितम्
व्रूषितौ
व्रूषितान्
તૃતીયા
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
ચતુર્થી
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
પંચમી
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
ષષ્ઠી
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
સપ્તમી
व्रूषिते
व्रूषितयोः
व्रूषितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रूषितः
व्रूषितौ
व्रूषिताः
સંબોધન
व्रूषित
व्रूषितौ
व्रूषिताः
દ્વિતીયા
व्रूषितम्
व्रूषितौ
व्रूषितान्
તૃતીયા
व्रूषितेन
व्रूषिताभ्याम्
व्रूषितैः
ચતુર્થી
व्रूषिताय
व्रूषिताभ्याम्
व्रूषितेभ्यः
પંચમી
व्रूषितात् / व्रूषिताद्
व्रूषिताभ्याम्
व्रूषितेभ्यः
ષષ્ઠી
व्रूषितस्य
व्रूषितयोः
व्रूषितानाम्
સપ્તમી
व्रूषिते
व्रूषितयोः
व्रूषितेषु


અન્ય