व्रूषयितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
സംബോധന
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
ദ്വിതീയാ
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
തൃതീയാ
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
ചതുർഥീ
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
പഞ്ചമീ
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
ഷഷ്ഠീ
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
സപ്തമീ
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रूषयितव्यः
व्रूषयितव्यौ
व्रूषयितव्याः
സംബോധന
व्रूषयितव्य
व्रूषयितव्यौ
व्रूषयितव्याः
ദ്വിതീയാ
व्रूषयितव्यम्
व्रूषयितव्यौ
व्रूषयितव्यान्
തൃതീയാ
व्रूषयितव्येन
व्रूषयितव्याभ्याम्
व्रूषयितव्यैः
ചതുർഥീ
व्रूषयितव्याय
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
പഞ്ചമീ
व्रूषयितव्यात् / व्रूषयितव्याद्
व्रूषयितव्याभ्याम्
व्रूषयितव्येभ्यः
ഷഷ്ഠീ
व्रूषयितव्यस्य
व्रूषयितव्ययोः
व्रूषयितव्यानाम्
സപ്തമീ
व्रूषयितव्ये
व्रूषयितव्ययोः
व्रूषयितव्येषु
മറ്റുള്ളവ