व्रूषक ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रूषकः
व्रूषकौ
व्रूषकाः
സംബോധന
व्रूषक
व्रूषकौ
व्रूषकाः
ദ്വിതീയാ
व्रूषकम्
व्रूषकौ
व्रूषकान्
തൃതീയാ
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
ചതുർഥീ
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
പഞ്ചമീ
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
ഷഷ്ഠീ
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
സപ്തമീ
व्रूषके
व्रूषकयोः
व्रूषकेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रूषकः
व्रूषकौ
व्रूषकाः
സംബോധന
व्रूषक
व्रूषकौ
व्रूषकाः
ദ്വിതീയാ
व्रूषकम्
व्रूषकौ
व्रूषकान्
തൃതീയാ
व्रूषकेण
व्रूषकाभ्याम्
व्रूषकैः
ചതുർഥീ
व्रूषकाय
व्रूषकाभ्याम्
व्रूषकेभ्यः
പഞ്ചമീ
व्रूषकात् / व्रूषकाद्
व्रूषकाभ्याम्
व्रूषकेभ्यः
ഷഷ്ഠീ
व्रूषकस्य
व्रूषकयोः
व्रूषकाणाम्
സപ്തമീ
व्रूषके
व्रूषकयोः
व्रूषकेषु


മറ്റുള്ളവ