व्रुडित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रुडितः
व्रुडितौ
व्रुडिताः
સંબોધન
व्रुडित
व्रुडितौ
व्रुडिताः
દ્વિતીયા
व्रुडितम्
व्रुडितौ
व्रुडितान्
તૃતીયા
व्रुडितेन
व्रुडिताभ्याम्
व्रुडितैः
ચતુર્થી
व्रुडिताय
व्रुडिताभ्याम्
व्रुडितेभ्यः
પંચમી
व्रुडितात् / व्रुडिताद्
व्रुडिताभ्याम्
व्रुडितेभ्यः
ષષ્ઠી
व्रुडितस्य
व्रुडितयोः
व्रुडितानाम्
સપ્તમી
व्रुडिते
व्रुडितयोः
व्रुडितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रुडितः
व्रुडितौ
व्रुडिताः
સંબોધન
व्रुडित
व्रुडितौ
व्रुडिताः
દ્વિતીયા
व्रुडितम्
व्रुडितौ
व्रुडितान्
તૃતીયા
व्रुडितेन
व्रुडिताभ्याम्
व्रुडितैः
ચતુર્થી
व्रुडिताय
व्रुडिताभ्याम्
व्रुडितेभ्यः
પંચમી
व्रुडितात् / व्रुडिताद्
व्रुडिताभ्याम्
व्रुडितेभ्यः
ષષ્ઠી
व्रुडितस्य
व्रुडितयोः
व्रुडितानाम्
સપ્તમી
व्रुडिते
व्रुडितयोः
व्रुडितेषु


અન્ય