व्रुड ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रुडः
व्रुडौ
व्रुडाः
സംബോധന
व्रुड
व्रुडौ
व्रुडाः
ദ്വിതീയാ
व्रुडम्
व्रुडौ
व्रुडान्
തൃതീയാ
व्रुडेन
व्रुडाभ्याम्
व्रुडैः
ചതുർഥീ
व्रुडाय
व्रुडाभ्याम्
व्रुडेभ्यः
പഞ്ചമീ
व्रुडात् / व्रुडाद्
व्रुडाभ्याम्
व्रुडेभ्यः
ഷഷ്ഠീ
व्रुडस्य
व्रुडयोः
व्रुडानाम्
സപ്തമീ
व्रुडे
व्रुडयोः
व्रुडेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रुडः
व्रुडौ
व्रुडाः
സംബോധന
व्रुड
व्रुडौ
व्रुडाः
ദ്വിതീയാ
व्रुडम्
व्रुडौ
व्रुडान्
തൃതീയാ
व्रुडेन
व्रुडाभ्याम्
व्रुडैः
ചതുർഥീ
व्रुडाय
व्रुडाभ्याम्
व्रुडेभ्यः
പഞ്ചമീ
व्रुडात् / व्रुडाद्
व्रुडाभ्याम्
व्रुडेभ्यः
ഷഷ്ഠീ
व्रुडस्य
व्रुडयोः
व्रुडानाम्
സപ്തമീ
व्रुडे
व्रुडयोः
व्रुडेषु


മറ്റുള്ളവ