व्रीयमाण ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
സംബോധന
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
ദ്വിതീയാ
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
തൃതീയാ
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
ചതുർഥീ
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
പഞ്ചമീ
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ഷഷ്ഠീ
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
സപ്തമീ
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
സംബോധന
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
ദ്വിതീയാ
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
തൃതീയാ
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
ചതുർഥീ
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
പഞ്ചമീ
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ഷഷ്ഠീ
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
സപ്തമീ
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु


മറ്റുള്ളവ