व्रीयमाण શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
સંબોધન
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
દ્વિતીયા
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
તૃતીયા
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
ચતુર્થી
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
પંચમી
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ષષ્ઠી
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
સપ્તમી
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रीयमाणः
व्रीयमाणौ
व्रीयमाणाः
સંબોધન
व्रीयमाण
व्रीयमाणौ
व्रीयमाणाः
દ્વિતીયા
व्रीयमाणम्
व्रीयमाणौ
व्रीयमाणान्
તૃતીયા
व्रीयमाणेन
व्रीयमाणाभ्याम्
व्रीयमाणैः
ચતુર્થી
व्रीयमाणाय
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
પંચમી
व्रीयमाणात् / व्रीयमाणाद्
व्रीयमाणाभ्याम्
व्रीयमाणेभ्यः
ષષ્ઠી
व्रीयमाणस्य
व्रीयमाणयोः
व्रीयमाणानाम्
સપ્તમી
व्रीयमाणे
व्रीयमाणयोः
व्रीयमाणेषु


અન્ય