व्रीडितव्य ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रीडितव्यः
व्रीडितव्यौ
व्रीडितव्याः
സംബോധന
व्रीडितव्य
व्रीडितव्यौ
व्रीडितव्याः
ദ്വിതീയാ
व्रीडितव्यम्
व्रीडितव्यौ
व्रीडितव्यान्
തൃതീയാ
व्रीडितव्येन
व्रीडितव्याभ्याम्
व्रीडितव्यैः
ചതുർഥീ
व्रीडितव्याय
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
പഞ്ചമീ
व्रीडितव्यात् / व्रीडितव्याद्
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
ഷഷ്ഠീ
व्रीडितव्यस्य
व्रीडितव्ययोः
व्रीडितव्यानाम्
സപ്തമീ
व्रीडितव्ये
व्रीडितव्ययोः
व्रीडितव्येषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रीडितव्यः
व्रीडितव्यौ
व्रीडितव्याः
സംബോധന
व्रीडितव्य
व्रीडितव्यौ
व्रीडितव्याः
ദ്വിതീയാ
व्रीडितव्यम्
व्रीडितव्यौ
व्रीडितव्यान्
തൃതീയാ
व्रीडितव्येन
व्रीडितव्याभ्याम्
व्रीडितव्यैः
ചതുർഥീ
व्रीडितव्याय
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
പഞ്ചമീ
व्रीडितव्यात् / व्रीडितव्याद्
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
ഷഷ്ഠീ
व्रीडितव्यस्य
व्रीडितव्ययोः
व्रीडितव्यानाम्
സപ്തമീ
व्रीडितव्ये
व्रीडितव्ययोः
व्रीडितव्येषु


മറ്റുള്ളവ