व्रीडितव्य શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रीडितव्यः
व्रीडितव्यौ
व्रीडितव्याः
સંબોધન
व्रीडितव्य
व्रीडितव्यौ
व्रीडितव्याः
દ્વિતીયા
व्रीडितव्यम्
व्रीडितव्यौ
व्रीडितव्यान्
તૃતીયા
व्रीडितव्येन
व्रीडितव्याभ्याम्
व्रीडितव्यैः
ચતુર્થી
व्रीडितव्याय
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
પંચમી
व्रीडितव्यात् / व्रीडितव्याद्
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
ષષ્ઠી
व्रीडितव्यस्य
व्रीडितव्ययोः
व्रीडितव्यानाम्
સપ્તમી
व्रीडितव्ये
व्रीडितव्ययोः
व्रीडितव्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रीडितव्यः
व्रीडितव्यौ
व्रीडितव्याः
સંબોધન
व्रीडितव्य
व्रीडितव्यौ
व्रीडितव्याः
દ્વિતીયા
व्रीडितव्यम्
व्रीडितव्यौ
व्रीडितव्यान्
તૃતીયા
व्रीडितव्येन
व्रीडितव्याभ्याम्
व्रीडितव्यैः
ચતુર્થી
व्रीडितव्याय
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
પંચમી
व्रीडितव्यात् / व्रीडितव्याद्
व्रीडितव्याभ्याम्
व्रीडितव्येभ्यः
ષષ્ઠી
व्रीडितव्यस्य
व्रीडितव्ययोः
व्रीडितव्यानाम्
સપ્તમી
व्रीडितव्ये
व्रीडितव्ययोः
व्रीडितव्येषु


અન્ય