व्रीडक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रीडकः
व्रीडकौ
व्रीडकाः
સંબોધન
व्रीडक
व्रीडकौ
व्रीडकाः
દ્વિતીયા
व्रीडकम्
व्रीडकौ
व्रीडकान्
તૃતીયા
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
ચતુર્થી
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
પંચમી
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
ષષ્ઠી
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
સપ્તમી
व्रीडके
व्रीडकयोः
व्रीडकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्रीडकः
व्रीडकौ
व्रीडकाः
સંબોધન
व्रीडक
व्रीडकौ
व्रीडकाः
દ્વિતીયા
व्रीडकम्
व्रीडकौ
व्रीडकान्
તૃતીયા
व्रीडकेन
व्रीडकाभ्याम्
व्रीडकैः
ચતુર્થી
व्रीडकाय
व्रीडकाभ्याम्
व्रीडकेभ्यः
પંચમી
व्रीडकात् / व्रीडकाद्
व्रीडकाभ्याम्
व्रीडकेभ्यः
ષષ્ઠી
व्रीडकस्य
व्रीडकयोः
व्रीडकानाम्
સપ્તમી
व्रीडके
व्रीडकयोः
व्रीडकेषु
અન્ય