व्रायक શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रायकः
व्रायकौ
व्रायकाः
સંબોધન
व्रायक
व्रायकौ
व्रायकाः
દ્વિતીયા
व्रायकम्
व्रायकौ
व्रायकान्
તૃતીયા
व्रायकेण
व्रायकाभ्याम्
व्रायकैः
ચતુર્થી
व्रायकाय
व्रायकाभ्याम्
व्रायकेभ्यः
પંચમી
व्रायकात् / व्रायकाद्
व्रायकाभ्याम्
व्रायकेभ्यः
ષષ્ઠી
व्रायकस्य
व्रायकयोः
व्रायकाणाम्
સપ્તમી
व्रायके
व्रायकयोः
व्रायकेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रायकः
व्रायकौ
व्रायकाः
સંબોધન
व्रायक
व्रायकौ
व्रायकाः
દ્વિતીયા
व्रायकम्
व्रायकौ
व्रायकान्
તૃતીયા
व्रायकेण
व्रायकाभ्याम्
व्रायकैः
ચતુર્થી
व्रायकाय
व्रायकाभ्याम्
व्रायकेभ्यः
પંચમી
व्रायकात् / व्रायकाद्
व्रायकाभ्याम्
व्रायकेभ्यः
ષષ્ઠી
व्रायकस्य
व्रायकयोः
व्रायकाणाम्
સપ્તમી
व्रायके
व्रायकयोः
व्रायकेषु


અન્ય