व्राणक શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्राणकः
व्राणकौ
व्राणकाः
સંબોધન
व्राणक
व्राणकौ
व्राणकाः
દ્વિતીયા
व्राणकम्
व्राणकौ
व्राणकान्
તૃતીયા
व्राणकेन
व्राणकाभ्याम्
व्राणकैः
ચતુર્થી
व्राणकाय
व्राणकाभ्याम्
व्राणकेभ्यः
પંચમી
व्राणकात् / व्राणकाद्
व्राणकाभ्याम्
व्राणकेभ्यः
ષષ્ઠી
व्राणकस्य
व्राणकयोः
व्राणकानाम्
સપ્તમી
व्राणके
व्राणकयोः
व्राणकेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्राणकः
व्राणकौ
व्राणकाः
સંબોધન
व्राणक
व्राणकौ
व्राणकाः
દ્વિતીયા
व्राणकम्
व्राणकौ
व्राणकान्
તૃતીયા
व्राणकेन
व्राणकाभ्याम्
व्राणकैः
ચતુર્થી
व्राणकाय
व्राणकाभ्याम्
व्राणकेभ्यः
પંચમી
व्राणकात् / व्राणकाद्
व्राणकाभ्याम्
व्राणकेभ्यः
ષષ્ઠી
व्राणकस्य
व्राणकयोः
व्राणकानाम्
સપ્તમી
व्राणके
व्राणकयोः
व्राणकेषु
અન્ય