व्राजित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्राजितः
व्राजितौ
व्राजिताः
સંબોધન
व्राजित
व्राजितौ
व्राजिताः
દ્વિતીયા
व्राजितम्
व्राजितौ
व्राजितान्
તૃતીયા
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
ચતુર્થી
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
પંચમી
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
ષષ્ઠી
व्राजितस्य
व्राजितयोः
व्राजितानाम्
સપ્તમી
व्राजिते
व्राजितयोः
व्राजितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्राजितः
व्राजितौ
व्राजिताः
સંબોધન
व्राजित
व्राजितौ
व्राजिताः
દ્વિતીયા
व्राजितम्
व्राजितौ
व्राजितान्
તૃતીયા
व्राजितेन
व्राजिताभ्याम्
व्राजितैः
ચતુર્થી
व्राजिताय
व्राजिताभ्याम्
व्राजितेभ्यः
પંચમી
व्राजितात् / व्राजिताद्
व्राजिताभ्याम्
व्राजितेभ्यः
ષષ્ઠી
व्राजितस्य
व्राजितयोः
व्राजितानाम्
સપ્તમી
व्राजिते
व्राजितयोः
व्राजितेषु
અન્ય