व्रश्चक শব্দ ৰূপ
(পুংলিংগ )
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
व्रश्चकः
व्रश्चकौ
व्रश्चकाः
সম্বোধন
व्रश्चक
व्रश्चकौ
व्रश्चकाः
দ্বিতীয়া
व्रश्चकम्
व्रश्चकौ
व्रश्चकान्
তৃতীয়া
व्रश्चकेन
व्रश्चकाभ्याम्
व्रश्चकैः
চতুৰ্থী
व्रश्चकाय
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
পঞ্চমী
व्रश्चकात् / व्रश्चकाद्
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
ষষ্ঠী
व्रश्चकस्य
व्रश्चकयोः
व्रश्चकानाम्
সপ্তমী
व्रश्चके
व्रश्चकयोः
व्रश्चकेषु
এক.
দ্ৱি
বহু.
প্ৰথমা
व्रश्चकः
व्रश्चकौ
व्रश्चकाः
সম্বোধন
व्रश्चक
व्रश्चकौ
व्रश्चकाः
দ্বিতীয়া
व्रश्चकम्
व्रश्चकौ
व्रश्चकान्
তৃতীয়া
व्रश्चकेन
व्रश्चकाभ्याम्
व्रश्चकैः
চতুৰ্থী
व्रश्चकाय
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
পঞ্চমী
व्रश्चकात् / व्रश्चकाद्
व्रश्चकाभ्याम्
व्रश्चकेभ्यः
ষষ্ঠী
व्रश्चकस्य
व्रश्चकयोः
व्रश्चकानाम्
সপ্তমী
व्रश्चके
व्रश्चकयोः
व्रश्चकेषु
অন্য