व्रणित ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रणितः
व्रणितौ
व्रणिताः
സംബോധന
व्रणित
व्रणितौ
व्रणिताः
ദ്വിതീയാ
व्रणितम्
व्रणितौ
व्रणितान्
തൃതീയാ
व्रणितेन
व्रणिताभ्याम्
व्रणितैः
ചതുർഥീ
व्रणिताय
व्रणिताभ्याम्
व्रणितेभ्यः
പഞ്ചമീ
व्रणितात् / व्रणिताद्
व्रणिताभ्याम्
व्रणितेभ्यः
ഷഷ്ഠീ
व्रणितस्य
व्रणितयोः
व्रणितानाम्
സപ്തമീ
व्रणिते
व्रणितयोः
व्रणितेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रणितः
व्रणितौ
व्रणिताः
സംബോധന
व्रणित
व्रणितौ
व्रणिताः
ദ്വിതീയാ
व्रणितम्
व्रणितौ
व्रणितान्
തൃതീയാ
व्रणितेन
व्रणिताभ्याम्
व्रणितैः
ചതുർഥീ
व्रणिताय
व्रणिताभ्याम्
व्रणितेभ्यः
പഞ്ചമീ
व्रणितात् / व्रणिताद्
व्रणिताभ्याम्
व्रणितेभ्यः
ഷഷ്ഠീ
व्रणितस्य
व्रणितयोः
व्रणितानाम्
സപ്തമീ
व्रणिते
व्रणितयोः
व्रणितेषु
മറ്റുള്ളവ