व्रणित શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रणितः
व्रणितौ
व्रणिताः
સંબોધન
व्रणित
व्रणितौ
व्रणिताः
દ્વિતીયા
व्रणितम्
व्रणितौ
व्रणितान्
તૃતીયા
व्रणितेन
व्रणिताभ्याम्
व्रणितैः
ચતુર્થી
व्रणिताय
व्रणिताभ्याम्
व्रणितेभ्यः
પંચમી
व्रणितात् / व्रणिताद्
व्रणिताभ्याम्
व्रणितेभ्यः
ષષ્ઠી
व्रणितस्य
व्रणितयोः
व्रणितानाम्
સપ્તમી
व्रणिते
व्रणितयोः
व्रणितेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्रणितः
व्रणितौ
व्रणिताः
સંબોધન
व्रणित
व्रणितौ
व्रणिताः
દ્વિતીયા
व्रणितम्
व्रणितौ
व्रणितान्
તૃતીયા
व्रणितेन
व्रणिताभ्याम्
व्रणितैः
ચતુર્થી
व्रणिताय
व्रणिताभ्याम्
व्रणितेभ्यः
પંચમી
व्रणितात् / व्रणिताद्
व्रणिताभ्याम्
व्रणितेभ्यः
ષષ્ઠી
व्रणितस्य
व्रणितयोः
व्रणितानाम्
સપ્તમી
व्रणिते
व्रणितयोः
व्रणितेषु


અન્ય