व्रणयमान શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
સંબોધન
व्रणयमान
व्रणयमानौ
व्रणयमानाः
દ્વિતીયા
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
તૃતીયા
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
ચતુર્થી
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
પંચમી
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
ષષ્ઠી
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
સપ્તમી
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्रणयमानः
व्रणयमानौ
व्रणयमानाः
સંબોધન
व्रणयमान
व्रणयमानौ
व्रणयमानाः
દ્વિતીયા
व्रणयमानम्
व्रणयमानौ
व्रणयमानान्
તૃતીયા
व्रणयमानेन
व्रणयमानाभ्याम्
व्रणयमानैः
ચતુર્થી
व्रणयमानाय
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
પંચમી
व्रणयमानात् / व्रणयमानाद्
व्रणयमानाभ्याम्
व्रणयमानेभ्यः
ષષ્ઠી
व्रणयमानस्य
व्रणयमानयोः
व्रणयमानानाम्
સપ્તમી
व्रणयमाने
व्रणयमानयोः
व्रणयमानेषु
અન્ય