व्रञ्ज ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्रञ्जः
व्रञ्जौ
व्रञ्जाः
സംബോധന
व्रञ्ज
व्रञ्जौ
व्रञ्जाः
ദ്വിതീയാ
व्रञ्जम्
व्रञ्जौ
व्रञ्जान्
തൃതീയാ
व्रञ्जेन
व्रञ्जाभ्याम्
व्रञ्जैः
ചതുർഥീ
व्रञ्जाय
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
പഞ്ചമീ
व्रञ्जात् / व्रञ्जाद्
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
ഷഷ്ഠീ
व्रञ्जस्य
व्रञ्जयोः
व्रञ्जानाम्
സപ്തമീ
व्रञ्जे
व्रञ्जयोः
व्रञ्जेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्रञ्जः
व्रञ्जौ
व्रञ्जाः
സംബോധന
व्रञ्ज
व्रञ्जौ
व्रञ्जाः
ദ്വിതീയാ
व्रञ्जम्
व्रञ्जौ
व्रञ्जान्
തൃതീയാ
व्रञ्जेन
व्रञ्जाभ्याम्
व्रञ्जैः
ചതുർഥീ
व्रञ्जाय
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
പഞ്ചമീ
व्रञ्जात् / व्रञ्जाद्
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
ഷഷ്ഠീ
व्रञ्जस्य
व्रञ्जयोः
व्रञ्जानाम्
സപ്തമീ
व्रञ्जे
व्रञ्जयोः
व्रञ्जेषु


മറ്റുള്ളവ