व्रञ्ज શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्रञ्जः
व्रञ्जौ
व्रञ्जाः
સંબોધન
व्रञ्ज
व्रञ्जौ
व्रञ्जाः
દ્વિતીયા
व्रञ्जम्
व्रञ्जौ
व्रञ्जान्
તૃતીયા
व्रञ्जेन
व्रञ्जाभ्याम्
व्रञ्जैः
ચતુર્થી
व्रञ्जाय
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
પંચમી
व्रञ्जात् / व्रञ्जाद्
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
ષષ્ઠી
व्रञ्जस्य
व्रञ्जयोः
व्रञ्जानाम्
સપ્તમી
व्रञ्जे
व्रञ्जयोः
व्रञ्जेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्रञ्जः
व्रञ्जौ
व्रञ्जाः
સંબોધન
व्रञ्ज
व्रञ्जौ
व्रञ्जाः
દ્વિતીયા
व्रञ्जम्
व्रञ्जौ
व्रञ्जान्
તૃતીયા
व्रञ्जेन
व्रञ्जाभ्याम्
व्रञ्जैः
ચતુર્થી
व्रञ्जाय
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
પંચમી
व्रञ्जात् / व्रञ्जाद्
व्रञ्जाभ्याम्
व्रञ्जेभ्यः
ષષ્ઠી
व्रञ्जस्य
व्रञ्जयोः
व्रञ्जानाम्
સપ્તમી
व्रञ्जे
व्रञ्जयोः
व्रञ्जेषु
અન્ય