व्यौष्ट ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
സംബോധന
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
ദ്വിതീയാ
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
തൃതീയാ
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
ചതുർഥീ
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
പഞ്ചമീ
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ഷഷ്ഠീ
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
സപ്തമീ
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
സംബോധന
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
ദ്വിതീയാ
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
തൃതീയാ
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
ചതുർഥീ
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
പഞ്ചമീ
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ഷഷ്ഠീ
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
സപ്തമീ
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु


മറ്റുള്ളവ