व्यौष्ट શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
સંબોધન
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
દ્વિતીયા
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
તૃતીયા
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
ચતુર્થી
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
પંચમી
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ષષ્ઠી
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
સપ્તમી
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्यौष्टः
व्यौष्टौ
व्यौष्टाः
સંબોધન
व्यौष्ट
व्यौष्टौ
व्यौष्टाः
દ્વિતીયા
व्यौष्टम्
व्यौष्टौ
व्यौष्टान्
તૃતીયા
व्यौष्टेन
व्यौष्टाभ्याम्
व्यौष्टैः
ચતુર્થી
व्यौष्टाय
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
પંચમી
व्यौष्टात् / व्यौष्टाद्
व्यौष्टाभ्याम्
व्यौष्टेभ्यः
ષષ્ઠી
व्यौष्टस्य
व्यौष्टयोः
व्यौष्टानाम्
સપ્તમી
व्यौष्टे
व्यौष्टयोः
व्यौष्टेषु


અન્ય