व्योषितव्य ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्योषितव्यः
व्योषितव्यौ
व्योषितव्याः
സംബോധന
व्योषितव्य
व्योषितव्यौ
व्योषितव्याः
ദ്വിതീയാ
व्योषितव्यम्
व्योषितव्यौ
व्योषितव्यान्
തൃതീയാ
व्योषितव्येन
व्योषितव्याभ्याम्
व्योषितव्यैः
ചതുർഥീ
व्योषितव्याय
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
പഞ്ചമീ
व्योषितव्यात् / व्योषितव्याद्
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
ഷഷ്ഠീ
व्योषितव्यस्य
व्योषितव्ययोः
व्योषितव्यानाम्
സപ്തമീ
व्योषितव्ये
व्योषितव्ययोः
व्योषितव्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्योषितव्यः
व्योषितव्यौ
व्योषितव्याः
സംബോധന
व्योषितव्य
व्योषितव्यौ
व्योषितव्याः
ദ്വിതീയാ
व्योषितव्यम्
व्योषितव्यौ
व्योषितव्यान्
തൃതീയാ
व्योषितव्येन
व्योषितव्याभ्याम्
व्योषितव्यैः
ചതുർഥീ
व्योषितव्याय
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
പഞ്ചമീ
व्योषितव्यात् / व्योषितव्याद्
व्योषितव्याभ्याम्
व्योषितव्येभ्यः
ഷഷ്ഠീ
व्योषितव्यस्य
व्योषितव्ययोः
व्योषितव्यानाम्
സപ്തമീ
व्योषितव्ये
व्योषितव्ययोः
व्योषितव्येषु
മറ്റുള്ളവ