व्योष ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्योषः
व्योषौ
व्योषाः
സംബോധന
व्योष
व्योषौ
व्योषाः
ദ്വിതീയാ
व्योषम्
व्योषौ
व्योषान्
തൃതീയാ
व्योषेण
व्योषाभ्याम्
व्योषैः
ചതുർഥീ
व्योषाय
व्योषाभ्याम्
व्योषेभ्यः
പഞ്ചമീ
व्योषात् / व्योषाद्
व्योषाभ्याम्
व्योषेभ्यः
ഷഷ്ഠീ
व्योषस्य
व्योषयोः
व्योषाणाम्
സപ്തമീ
व्योषे
व्योषयोः
व्योषेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्योषः
व्योषौ
व्योषाः
സംബോധന
व्योष
व्योषौ
व्योषाः
ദ്വിതീയാ
व्योषम्
व्योषौ
व्योषान्
തൃതീയാ
व्योषेण
व्योषाभ्याम्
व्योषैः
ചതുർഥീ
व्योषाय
व्योषाभ्याम्
व्योषेभ्यः
പഞ്ചമീ
व्योषात् / व्योषाद्
व्योषाभ्याम्
व्योषेभ्यः
ഷഷ്ഠീ
व्योषस्य
व्योषयोः
व्योषाणाम्
സപ്തമീ
व्योषे
व्योषयोः
व्योषेषु