व्यूह ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यूहः
व्यूहौ
व्यूहाः
സംബോധന
व्यूह
व्यूहौ
व्यूहाः
ദ്വിതീയാ
व्यूहम्
व्यूहौ
व्यूहान्
തൃതീയാ
व्यूहेन
व्यूहाभ्याम्
व्यूहैः
ചതുർഥീ
व्यूहाय
व्यूहाभ्याम्
व्यूहेभ्यः
പഞ്ചമീ
व्यूहात् / व्यूहाद्
व्यूहाभ्याम्
व्यूहेभ्यः
ഷഷ്ഠീ
व्यूहस्य
व्यूहयोः
व्यूहानाम्
സപ്തമീ
व्यूहे
व्यूहयोः
व्यूहेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यूहः
व्यूहौ
व्यूहाः
സംബോധന
व्यूह
व्यूहौ
व्यूहाः
ദ്വിതീയാ
व्यूहम्
व्यूहौ
व्यूहान्
തൃതീയാ
व्यूहेन
व्यूहाभ्याम्
व्यूहैः
ചതുർഥീ
व्यूहाय
व्यूहाभ्याम्
व्यूहेभ्यः
പഞ്ചമീ
व्यूहात् / व्यूहाद्
व्यूहाभ्याम्
व्यूहेभ्यः
ഷഷ്ഠീ
व्यूहस्य
व्यूहयोः
व्यूहानाम्
സപ്തമീ
व्यूहे
व्यूहयोः
व्यूहेषु