व्यूढ ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
व्यूढः
व्यूढौ
व्यूढाः
സംബോധന
व्यूढ
व्यूढौ
व्यूढाः
ദ്വിതീയാ
व्यूढम्
व्यूढौ
व्यूढान्
തൃതീയാ
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
ചതുർഥീ
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
പഞ്ചമീ
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
ഷഷ്ഠീ
व्यूढस्य
व्यूढयोः
व्यूढानाम्
സപ്തമീ
व्यूढे
व्यूढयोः
व्यूढेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
व्यूढः
व्यूढौ
व्यूढाः
സംബോധന
व्यूढ
व्यूढौ
व्यूढाः
ദ്വിതീയാ
व्यूढम्
व्यूढौ
व्यूढान्
തൃതീയാ
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
ചതുർഥീ
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
പഞ്ചമീ
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
ഷഷ്ഠീ
व्यूढस्य
व्यूढयोः
व्यूढानाम्
സപ്തമീ
व्यूढे
व्यूढयोः
व्यूढेषु


മറ്റുള്ളവ