व्यूढ શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यूढः
व्यूढौ
व्यूढाः
સંબોધન
व्यूढ
व्यूढौ
व्यूढाः
દ્વિતીયા
व्यूढम्
व्यूढौ
व्यूढान्
તૃતીયા
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
ચતુર્થી
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
પંચમી
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
ષષ્ઠી
व्यूढस्य
व्यूढयोः
व्यूढानाम्
સપ્તમી
व्यूढे
व्यूढयोः
व्यूढेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्यूढः
व्यूढौ
व्यूढाः
સંબોધન
व्यूढ
व्यूढौ
व्यूढाः
દ્વિતીયા
व्यूढम्
व्यूढौ
व्यूढान्
તૃતીયા
व्यूढेन
व्यूढाभ्याम्
व्यूढैः
ચતુર્થી
व्यूढाय
व्यूढाभ्याम्
व्यूढेभ्यः
પંચમી
व्यूढात् / व्यूढाद्
व्यूढाभ्याम्
व्यूढेभ्यः
ષષ્ઠી
व्यूढस्य
व्यूढयोः
व्यूढानाम्
સપ્તમી
व्यूढे
व्यूढयोः
व्यूढेषु
અન્ય