व्युसित શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्युसितः
व्युसितौ
व्युसिताः
સંબોધન
व्युसित
व्युसितौ
व्युसिताः
દ્વિતીયા
व्युसितम्
व्युसितौ
व्युसितान्
તૃતીયા
व्युसितेन
व्युसिताभ्याम्
व्युसितैः
ચતુર્થી
व्युसिताय
व्युसिताभ्याम्
व्युसितेभ्यः
પંચમી
व्युसितात् / व्युसिताद्
व्युसिताभ्याम्
व्युसितेभ्यः
ષષ્ઠી
व्युसितस्य
व्युसितयोः
व्युसितानाम्
સપ્તમી
व्युसिते
व्युसितयोः
व्युसितेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्युसितः
व्युसितौ
व्युसिताः
સંબોધન
व्युसित
व्युसितौ
व्युसिताः
દ્વિતીયા
व्युसितम्
व्युसितौ
व्युसितान्
તૃતીયા
व्युसितेन
व्युसिताभ्याम्
व्युसितैः
ચતુર્થી
व्युसिताय
व्युसिताभ्याम्
व्युसितेभ्यः
પંચમી
व्युसितात् / व्युसिताद्
व्युसिताभ्याम्
व्युसितेभ्यः
ષષ્ઠી
व्युसितस्य
व्युसितयोः
व्युसितानाम्
સપ્તમી
व्युसिते
व्युसितयोः
व्युसितेषु
અન્ય