व्यासङ्ग શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यासङ्गः
व्यासङ्गौ
व्यासङ्गाः
સંબોધન
व्यासङ्ग
व्यासङ्गौ
व्यासङ्गाः
દ્વિતીયા
व्यासङ्गम्
व्यासङ्गौ
व्यासङ्गान्
તૃતીયા
व्यासङ्गेन
व्यासङ्गाभ्याम्
व्यासङ्गैः
ચતુર્થી
व्यासङ्गाय
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
પંચમી
व्यासङ्गात् / व्यासङ्गाद्
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
ષષ્ઠી
व्यासङ्गस्य
व्यासङ्गयोः
व्यासङ्गानाम्
સપ્તમી
व्यासङ्गे
व्यासङ्गयोः
व्यासङ्गेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्यासङ्गः
व्यासङ्गौ
व्यासङ्गाः
સંબોધન
व्यासङ्ग
व्यासङ्गौ
व्यासङ्गाः
દ્વિતીયા
व्यासङ्गम्
व्यासङ्गौ
व्यासङ्गान्
તૃતીયા
व्यासङ्गेन
व्यासङ्गाभ्याम्
व्यासङ्गैः
ચતુર્થી
व्यासङ्गाय
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
પંચમી
व्यासङ्गात् / व्यासङ्गाद्
व्यासङ्गाभ्याम्
व्यासङ्गेभ्यः
ષષ્ઠી
व्यासङ्गस्य
व्यासङ्गयोः
व्यासङ्गानाम्
સપ્તમી
व्यासङ्गे
व्यासङ्गयोः
व्यासङ्गेषु