व्यायनीय શબ્દ રૂપ

(પુલ્લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यायनीयः
व्यायनीयौ
व्यायनीयाः
સંબોધન
व्यायनीय
व्यायनीयौ
व्यायनीयाः
દ્વિતીયા
व्यायनीयम्
व्यायनीयौ
व्यायनीयान्
તૃતીયા
व्यायनीयेन
व्यायनीयाभ्याम्
व्यायनीयैः
ચતુર્થી
व्यायनीयाय
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
પંચમી
व्यायनीयात् / व्यायनीयाद्
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
ષષ્ઠી
व्यायनीयस्य
व्यायनीययोः
व्यायनीयानाम्
સપ્તમી
व्यायनीये
व्यायनीययोः
व्यायनीयेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
व्यायनीयः
व्यायनीयौ
व्यायनीयाः
સંબોધન
व्यायनीय
व्यायनीयौ
व्यायनीयाः
દ્વિતીયા
व्यायनीयम्
व्यायनीयौ
व्यायनीयान्
તૃતીયા
व्यायनीयेन
व्यायनीयाभ्याम्
व्यायनीयैः
ચતુર્થી
व्यायनीयाय
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
પંચમી
व्यायनीयात् / व्यायनीयाद्
व्यायनीयाभ्याम्
व्यायनीयेभ्यः
ષષ્ઠી
व्यायनीयस्य
व्यायनीययोः
व्यायनीयानाम्
સપ્તમી
व्यायनीये
व्यायनीययोः
व्यायनीयेषु


અન્ય