व्यामोह શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
व्यामोहः
व्यामोहौ
व्यामोहाः
સંબોધન
व्यामोह
व्यामोहौ
व्यामोहाः
દ્વિતીયા
व्यामोहम्
व्यामोहौ
व्यामोहान्
તૃતીયા
व्यामोहेन
व्यामोहाभ्याम्
व्यामोहैः
ચતુર્થી
व्यामोहाय
व्यामोहाभ्याम्
व्यामोहेभ्यः
પંચમી
व्यामोहात् / व्यामोहाद्
व्यामोहाभ्याम्
व्यामोहेभ्यः
ષષ્ઠી
व्यामोहस्य
व्यामोहयोः
व्यामोहानाम्
સપ્તમી
व्यामोहे
व्यामोहयोः
व्यामोहेषु
એક.
દ્વિ
બહુ.
પ્રથમા
व्यामोहः
व्यामोहौ
व्यामोहाः
સંબોધન
व्यामोह
व्यामोहौ
व्यामोहाः
દ્વિતીયા
व्यामोहम्
व्यामोहौ
व्यामोहान्
તૃતીયા
व्यामोहेन
व्यामोहाभ्याम्
व्यामोहैः
ચતુર્થી
व्यामोहाय
व्यामोहाभ्याम्
व्यामोहेभ्यः
પંચમી
व्यामोहात् / व्यामोहाद्
व्यामोहाभ्याम्
व्यामोहेभ्यः
ષષ્ઠી
व्यामोहस्य
व्यामोहयोः
व्यामोहानाम्
સપ્તમી
व्यामोहे
व्यामोहयोः
व्यामोहेषु